Sanskrit tools

Sanskrit declension


Declension of समाचरित samācarita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचरितम् samācaritam
समाचरिते samācarite
समाचरितानि samācaritāni
Vocative समाचरित samācarita
समाचरिते samācarite
समाचरितानि samācaritāni
Accusative समाचरितम् samācaritam
समाचरिते samācarite
समाचरितानि samācaritāni
Instrumental समाचरितेन samācaritena
समाचरिताभ्याम् samācaritābhyām
समाचरितैः samācaritaiḥ
Dative समाचरिताय samācaritāya
समाचरिताभ्याम् samācaritābhyām
समाचरितेभ्यः samācaritebhyaḥ
Ablative समाचरितात् samācaritāt
समाचरिताभ्याम् samācaritābhyām
समाचरितेभ्यः samācaritebhyaḥ
Genitive समाचरितस्य samācaritasya
समाचरितयोः samācaritayoḥ
समाचरितानाम् samācaritānām
Locative समाचरिते samācarite
समाचरितयोः samācaritayoḥ
समाचरितेषु samācariteṣu