Sanskrit tools

Sanskrit declension


Declension of समाचीर्ण samācīrṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचीर्णः samācīrṇaḥ
समाचीर्णौ samācīrṇau
समाचीर्णाः samācīrṇāḥ
Vocative समाचीर्ण samācīrṇa
समाचीर्णौ samācīrṇau
समाचीर्णाः samācīrṇāḥ
Accusative समाचीर्णम् samācīrṇam
समाचीर्णौ samācīrṇau
समाचीर्णान् samācīrṇān
Instrumental समाचीर्णेन samācīrṇena
समाचीर्णाभ्याम् samācīrṇābhyām
समाचीर्णैः samācīrṇaiḥ
Dative समाचीर्णाय samācīrṇāya
समाचीर्णाभ्याम् samācīrṇābhyām
समाचीर्णेभ्यः samācīrṇebhyaḥ
Ablative समाचीर्णात् samācīrṇāt
समाचीर्णाभ्याम् samācīrṇābhyām
समाचीर्णेभ्यः samācīrṇebhyaḥ
Genitive समाचीर्णस्य samācīrṇasya
समाचीर्णयोः samācīrṇayoḥ
समाचीर्णानाम् samācīrṇānām
Locative समाचीर्णे samācīrṇe
समाचीर्णयोः samācīrṇayoḥ
समाचीर्णेषु samācīrṇeṣu