| Singular | Dual | Plural |
Nominative |
समाचीर्णः
samācīrṇaḥ
|
समाचीर्णौ
samācīrṇau
|
समाचीर्णाः
samācīrṇāḥ
|
Vocative |
समाचीर्ण
samācīrṇa
|
समाचीर्णौ
samācīrṇau
|
समाचीर्णाः
samācīrṇāḥ
|
Accusative |
समाचीर्णम्
samācīrṇam
|
समाचीर्णौ
samācīrṇau
|
समाचीर्णान्
samācīrṇān
|
Instrumental |
समाचीर्णेन
samācīrṇena
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णैः
samācīrṇaiḥ
|
Dative |
समाचीर्णाय
samācīrṇāya
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णेभ्यः
samācīrṇebhyaḥ
|
Ablative |
समाचीर्णात्
samācīrṇāt
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णेभ्यः
samācīrṇebhyaḥ
|
Genitive |
समाचीर्णस्य
samācīrṇasya
|
समाचीर्णयोः
samācīrṇayoḥ
|
समाचीर्णानाम्
samācīrṇānām
|
Locative |
समाचीर्णे
samācīrṇe
|
समाचीर्णयोः
samācīrṇayoḥ
|
समाचीर्णेषु
samācīrṇeṣu
|