| Singular | Dual | Plural |
Nominative |
समाचेष्टितम्
samāceṣṭitam
|
समाचेष्टिते
samāceṣṭite
|
समाचेष्टितानि
samāceṣṭitāni
|
Vocative |
समाचेष्टित
samāceṣṭita
|
समाचेष्टिते
samāceṣṭite
|
समाचेष्टितानि
samāceṣṭitāni
|
Accusative |
समाचेष्टितम्
samāceṣṭitam
|
समाचेष्टिते
samāceṣṭite
|
समाचेष्टितानि
samāceṣṭitāni
|
Instrumental |
समाचेष्टितेन
samāceṣṭitena
|
समाचेष्टिताभ्याम्
samāceṣṭitābhyām
|
समाचेष्टितैः
samāceṣṭitaiḥ
|
Dative |
समाचेष्टिताय
samāceṣṭitāya
|
समाचेष्टिताभ्याम्
samāceṣṭitābhyām
|
समाचेष्टितेभ्यः
samāceṣṭitebhyaḥ
|
Ablative |
समाचेष्टितात्
samāceṣṭitāt
|
समाचेष्टिताभ्याम्
samāceṣṭitābhyām
|
समाचेष्टितेभ्यः
samāceṣṭitebhyaḥ
|
Genitive |
समाचेष्टितस्य
samāceṣṭitasya
|
समाचेष्टितयोः
samāceṣṭitayoḥ
|
समाचेष्टितानाम्
samāceṣṭitānām
|
Locative |
समाचेष्टिते
samāceṣṭite
|
समाचेष्टितयोः
samāceṣṭitayoḥ
|
समाचेष्टितेषु
samāceṣṭiteṣu
|