Sanskrit tools

Sanskrit declension


Declension of समाचेष्टित samāceṣṭita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचेष्टितम् samāceṣṭitam
समाचेष्टिते samāceṣṭite
समाचेष्टितानि samāceṣṭitāni
Vocative समाचेष्टित samāceṣṭita
समाचेष्टिते samāceṣṭite
समाचेष्टितानि samāceṣṭitāni
Accusative समाचेष्टितम् samāceṣṭitam
समाचेष्टिते samāceṣṭite
समाचेष्टितानि samāceṣṭitāni
Instrumental समाचेष्टितेन samāceṣṭitena
समाचेष्टिताभ्याम् samāceṣṭitābhyām
समाचेष्टितैः samāceṣṭitaiḥ
Dative समाचेष्टिताय samāceṣṭitāya
समाचेष्टिताभ्याम् samāceṣṭitābhyām
समाचेष्टितेभ्यः samāceṣṭitebhyaḥ
Ablative समाचेष्टितात् samāceṣṭitāt
समाचेष्टिताभ्याम् samāceṣṭitābhyām
समाचेष्टितेभ्यः samāceṣṭitebhyaḥ
Genitive समाचेष्टितस्य samāceṣṭitasya
समाचेष्टितयोः samāceṣṭitayoḥ
समाचेष्टितानाम् samāceṣṭitānām
Locative समाचेष्टिते samāceṣṭite
समाचेष्टितयोः samāceṣṭitayoḥ
समाचेष्टितेषु samāceṣṭiteṣu