Sanskrit tools

Sanskrit declension


Declension of समाच्छन्न samācchanna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाच्छन्नः samācchannaḥ
समाच्छन्नौ samācchannau
समाच्छन्नाः samācchannāḥ
Vocative समाच्छन्न samācchanna
समाच्छन्नौ samācchannau
समाच्छन्नाः samācchannāḥ
Accusative समाच्छन्नम् samācchannam
समाच्छन्नौ samācchannau
समाच्छन्नान् samācchannān
Instrumental समाच्छन्नेन samācchannena
समाच्छन्नाभ्याम् samācchannābhyām
समाच्छन्नैः samācchannaiḥ
Dative समाच्छन्नाय samācchannāya
समाच्छन्नाभ्याम् samācchannābhyām
समाच्छन्नेभ्यः samācchannebhyaḥ
Ablative समाच्छन्नात् samācchannāt
समाच्छन्नाभ्याम् samācchannābhyām
समाच्छन्नेभ्यः samācchannebhyaḥ
Genitive समाच्छन्नस्य samācchannasya
समाच्छन्नयोः samācchannayoḥ
समाच्छन्नानाम् samācchannānām
Locative समाच्छन्ने samācchanne
समाच्छन्नयोः samācchannayoḥ
समाच्छन्नेषु samācchanneṣu