| Singular | Dual | Plural |
| Nominative |
समाच्छन्ना
samācchannā
|
समाच्छन्ने
samācchanne
|
समाच्छन्नाः
samācchannāḥ
|
| Vocative |
समाच्छन्ने
samācchanne
|
समाच्छन्ने
samācchanne
|
समाच्छन्नाः
samācchannāḥ
|
| Accusative |
समाच्छन्नाम्
samācchannām
|
समाच्छन्ने
samācchanne
|
समाच्छन्नाः
samācchannāḥ
|
| Instrumental |
समाच्छन्नया
samācchannayā
|
समाच्छन्नाभ्याम्
samācchannābhyām
|
समाच्छन्नाभिः
samācchannābhiḥ
|
| Dative |
समाच्छन्नायै
samācchannāyai
|
समाच्छन्नाभ्याम्
samācchannābhyām
|
समाच्छन्नाभ्यः
samācchannābhyaḥ
|
| Ablative |
समाच्छन्नायाः
samācchannāyāḥ
|
समाच्छन्नाभ्याम्
samācchannābhyām
|
समाच्छन्नाभ्यः
samācchannābhyaḥ
|
| Genitive |
समाच्छन्नायाः
samācchannāyāḥ
|
समाच्छन्नयोः
samācchannayoḥ
|
समाच्छन्नानाम्
samācchannānām
|
| Locative |
समाच्छन्नायाम्
samācchannāyām
|
समाच्छन्नयोः
samācchannayoḥ
|
समाच्छन्नासु
samācchannāsu
|