Sanskrit tools

Sanskrit declension


Declension of समाच्छन्ना samācchannā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाच्छन्ना samācchannā
समाच्छन्ने samācchanne
समाच्छन्नाः samācchannāḥ
Vocative समाच्छन्ने samācchanne
समाच्छन्ने samācchanne
समाच्छन्नाः samācchannāḥ
Accusative समाच्छन्नाम् samācchannām
समाच्छन्ने samācchanne
समाच्छन्नाः samācchannāḥ
Instrumental समाच्छन्नया samācchannayā
समाच्छन्नाभ्याम् samācchannābhyām
समाच्छन्नाभिः samācchannābhiḥ
Dative समाच्छन्नायै samācchannāyai
समाच्छन्नाभ्याम् samācchannābhyām
समाच्छन्नाभ्यः samācchannābhyaḥ
Ablative समाच्छन्नायाः samācchannāyāḥ
समाच्छन्नाभ्याम् samācchannābhyām
समाच्छन्नाभ्यः samācchannābhyaḥ
Genitive समाच्छन्नायाः samācchannāyāḥ
समाच्छन्नयोः samācchannayoḥ
समाच्छन्नानाम् samācchannānām
Locative समाच्छन्नायाम् samācchannāyām
समाच्छन्नयोः samācchannayoḥ
समाच्छन्नासु samācchannāsu