| Singular | Dual | Plural |
Nominative |
समाज्ञातम्
samājñātam
|
समाज्ञाते
samājñāte
|
समाज्ञातानि
samājñātāni
|
Vocative |
समाज्ञात
samājñāta
|
समाज्ञाते
samājñāte
|
समाज्ञातानि
samājñātāni
|
Accusative |
समाज्ञातम्
samājñātam
|
समाज्ञाते
samājñāte
|
समाज्ञातानि
samājñātāni
|
Instrumental |
समाज्ञातेन
samājñātena
|
समाज्ञाताभ्याम्
samājñātābhyām
|
समाज्ञातैः
samājñātaiḥ
|
Dative |
समाज्ञाताय
samājñātāya
|
समाज्ञाताभ्याम्
samājñātābhyām
|
समाज्ञातेभ्यः
samājñātebhyaḥ
|
Ablative |
समाज्ञातात्
samājñātāt
|
समाज्ञाताभ्याम्
samājñātābhyām
|
समाज्ञातेभ्यः
samājñātebhyaḥ
|
Genitive |
समाज्ञातस्य
samājñātasya
|
समाज्ञातयोः
samājñātayoḥ
|
समाज्ञातानाम्
samājñātānām
|
Locative |
समाज्ञाते
samājñāte
|
समाज्ञातयोः
samājñātayoḥ
|
समाज्ञातेषु
samājñāteṣu
|