Singular | Dual | Plural | |
Nominative |
समाततः
samātataḥ |
समाततौ
samātatau |
समातताः
samātatāḥ |
Vocative |
समातत
samātata |
समाततौ
samātatau |
समातताः
samātatāḥ |
Accusative |
समाततम्
samātatam |
समाततौ
samātatau |
समाततान्
samātatān |
Instrumental |
समाततेन
samātatena |
समातताभ्याम्
samātatābhyām |
समाततैः
samātataiḥ |
Dative |
समातताय
samātatāya |
समातताभ्याम्
samātatābhyām |
समाततेभ्यः
samātatebhyaḥ |
Ablative |
समाततात्
samātatāt |
समातताभ्याम्
samātatābhyām |
समाततेभ्यः
samātatebhyaḥ |
Genitive |
समाततस्य
samātatasya |
समाततयोः
samātatayoḥ |
समाततानाम्
samātatānām |
Locative |
समातते
samātate |
समाततयोः
samātatayoḥ |
समाततेषु
samātateṣu |