Sanskrit tools

Sanskrit declension


Declension of समातत samātata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाततः samātataḥ
समाततौ samātatau
समातताः samātatāḥ
Vocative समातत samātata
समाततौ samātatau
समातताः samātatāḥ
Accusative समाततम् samātatam
समाततौ samātatau
समाततान् samātatān
Instrumental समाततेन samātatena
समातताभ्याम् samātatābhyām
समाततैः samātataiḥ
Dative समातताय samātatāya
समातताभ्याम् samātatābhyām
समाततेभ्यः samātatebhyaḥ
Ablative समाततात् samātatāt
समातताभ्याम् samātatābhyām
समाततेभ्यः samātatebhyaḥ
Genitive समाततस्य samātatasya
समाततयोः samātatayoḥ
समाततानाम् samātatānām
Locative समातते samātate
समाततयोः samātatayoḥ
समाततेषु samātateṣu