Sanskrit tools

Sanskrit declension


Declension of समातृचक्रवाल samātṛcakravāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समातृचक्रवालः samātṛcakravālaḥ
समातृचक्रवालौ samātṛcakravālau
समातृचक्रवालाः samātṛcakravālāḥ
Vocative समातृचक्रवाल samātṛcakravāla
समातृचक्रवालौ samātṛcakravālau
समातृचक्रवालाः samātṛcakravālāḥ
Accusative समातृचक्रवालम् samātṛcakravālam
समातृचक्रवालौ samātṛcakravālau
समातृचक्रवालान् samātṛcakravālān
Instrumental समातृचक्रवालेन samātṛcakravālena
समातृचक्रवालाभ्याम् samātṛcakravālābhyām
समातृचक्रवालैः samātṛcakravālaiḥ
Dative समातृचक्रवालाय samātṛcakravālāya
समातृचक्रवालाभ्याम् samātṛcakravālābhyām
समातृचक्रवालेभ्यः samātṛcakravālebhyaḥ
Ablative समातृचक्रवालात् samātṛcakravālāt
समातृचक्रवालाभ्याम् samātṛcakravālābhyām
समातृचक्रवालेभ्यः samātṛcakravālebhyaḥ
Genitive समातृचक्रवालस्य samātṛcakravālasya
समातृचक्रवालयोः samātṛcakravālayoḥ
समातृचक्रवालानाम् samātṛcakravālānām
Locative समातृचक्रवाले samātṛcakravāle
समातृचक्रवालयोः samātṛcakravālayoḥ
समातृचक्रवालेषु samātṛcakravāleṣu