| Singular | Dual | Plural |
| Nominative |
समातृचक्रवाला
samātṛcakravālā
|
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवालाः
samātṛcakravālāḥ
|
| Vocative |
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवालाः
samātṛcakravālāḥ
|
| Accusative |
समातृचक्रवालाम्
samātṛcakravālām
|
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवालाः
samātṛcakravālāḥ
|
| Instrumental |
समातृचक्रवालया
samātṛcakravālayā
|
समातृचक्रवालाभ्याम्
samātṛcakravālābhyām
|
समातृचक्रवालाभिः
samātṛcakravālābhiḥ
|
| Dative |
समातृचक्रवालायै
samātṛcakravālāyai
|
समातृचक्रवालाभ्याम्
samātṛcakravālābhyām
|
समातृचक्रवालाभ्यः
samātṛcakravālābhyaḥ
|
| Ablative |
समातृचक्रवालायाः
samātṛcakravālāyāḥ
|
समातृचक्रवालाभ्याम्
samātṛcakravālābhyām
|
समातृचक्रवालाभ्यः
samātṛcakravālābhyaḥ
|
| Genitive |
समातृचक्रवालायाः
samātṛcakravālāyāḥ
|
समातृचक्रवालयोः
samātṛcakravālayoḥ
|
समातृचक्रवालानाम्
samātṛcakravālānām
|
| Locative |
समातृचक्रवालायाम्
samātṛcakravālāyām
|
समातृचक्रवालयोः
samātṛcakravālayoḥ
|
समातृचक्रवालासु
samātṛcakravālāsu
|