| Singular | Dual | Plural |
Nominative |
समातृचक्रवाला
samātṛcakravālā
|
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवालाः
samātṛcakravālāḥ
|
Vocative |
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवालाः
samātṛcakravālāḥ
|
Accusative |
समातृचक्रवालाम्
samātṛcakravālām
|
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवालाः
samātṛcakravālāḥ
|
Instrumental |
समातृचक्रवालया
samātṛcakravālayā
|
समातृचक्रवालाभ्याम्
samātṛcakravālābhyām
|
समातृचक्रवालाभिः
samātṛcakravālābhiḥ
|
Dative |
समातृचक्रवालायै
samātṛcakravālāyai
|
समातृचक्रवालाभ्याम्
samātṛcakravālābhyām
|
समातृचक्रवालाभ्यः
samātṛcakravālābhyaḥ
|
Ablative |
समातृचक्रवालायाः
samātṛcakravālāyāḥ
|
समातृचक्रवालाभ्याम्
samātṛcakravālābhyām
|
समातृचक्रवालाभ्यः
samātṛcakravālābhyaḥ
|
Genitive |
समातृचक्रवालायाः
samātṛcakravālāyāḥ
|
समातृचक्रवालयोः
samātṛcakravālayoḥ
|
समातृचक्रवालानाम्
samātṛcakravālānām
|
Locative |
समातृचक्रवालायाम्
samātṛcakravālāyām
|
समातृचक्रवालयोः
samātṛcakravālayoḥ
|
समातृचक्रवालासु
samātṛcakravālāsu
|