| Singular | Dual | Plural |
Nominative |
समातृचक्रवालम्
samātṛcakravālam
|
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवालानि
samātṛcakravālāni
|
Vocative |
समातृचक्रवाल
samātṛcakravāla
|
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवालानि
samātṛcakravālāni
|
Accusative |
समातृचक्रवालम्
samātṛcakravālam
|
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवालानि
samātṛcakravālāni
|
Instrumental |
समातृचक्रवालेन
samātṛcakravālena
|
समातृचक्रवालाभ्याम्
samātṛcakravālābhyām
|
समातृचक्रवालैः
samātṛcakravālaiḥ
|
Dative |
समातृचक्रवालाय
samātṛcakravālāya
|
समातृचक्रवालाभ्याम्
samātṛcakravālābhyām
|
समातृचक्रवालेभ्यः
samātṛcakravālebhyaḥ
|
Ablative |
समातृचक्रवालात्
samātṛcakravālāt
|
समातृचक्रवालाभ्याम्
samātṛcakravālābhyām
|
समातृचक्रवालेभ्यः
samātṛcakravālebhyaḥ
|
Genitive |
समातृचक्रवालस्य
samātṛcakravālasya
|
समातृचक्रवालयोः
samātṛcakravālayoḥ
|
समातृचक्रवालानाम्
samātṛcakravālānām
|
Locative |
समातृचक्रवाले
samātṛcakravāle
|
समातृचक्रवालयोः
samātṛcakravālayoḥ
|
समातृचक्रवालेषु
samātṛcakravāleṣu
|