Sanskrit tools

Sanskrit declension


Declension of समादर samādara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादरः samādaraḥ
समादरौ samādarau
समादराः samādarāḥ
Vocative समादर samādara
समादरौ samādarau
समादराः samādarāḥ
Accusative समादरम् samādaram
समादरौ samādarau
समादरान् samādarān
Instrumental समादरेण samādareṇa
समादराभ्याम् samādarābhyām
समादरैः samādaraiḥ
Dative समादराय samādarāya
समादराभ्याम् samādarābhyām
समादरेभ्यः samādarebhyaḥ
Ablative समादरात् samādarāt
समादराभ्याम् samādarābhyām
समादरेभ्यः samādarebhyaḥ
Genitive समादरस्य samādarasya
समादरयोः samādarayoḥ
समादराणाम् samādarāṇām
Locative समादरे samādare
समादरयोः samādarayoḥ
समादरेषु samādareṣu