Sanskrit tools

Sanskrit declension


Declension of समादरणीया samādaraṇīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादरणीया samādaraṇīyā
समादरणीये samādaraṇīye
समादरणीयाः samādaraṇīyāḥ
Vocative समादरणीये samādaraṇīye
समादरणीये samādaraṇīye
समादरणीयाः samādaraṇīyāḥ
Accusative समादरणीयाम् samādaraṇīyām
समादरणीये samādaraṇīye
समादरणीयाः samādaraṇīyāḥ
Instrumental समादरणीयया samādaraṇīyayā
समादरणीयाभ्याम् samādaraṇīyābhyām
समादरणीयाभिः samādaraṇīyābhiḥ
Dative समादरणीयायै samādaraṇīyāyai
समादरणीयाभ्याम् samādaraṇīyābhyām
समादरणीयाभ्यः samādaraṇīyābhyaḥ
Ablative समादरणीयायाः samādaraṇīyāyāḥ
समादरणीयाभ्याम् samādaraṇīyābhyām
समादरणीयाभ्यः samādaraṇīyābhyaḥ
Genitive समादरणीयायाः samādaraṇīyāyāḥ
समादरणीययोः samādaraṇīyayoḥ
समादरणीयानाम् samādaraṇīyānām
Locative समादरणीयायाम् samādaraṇīyāyām
समादरणीययोः samādaraṇīyayoḥ
समादरणीयासु samādaraṇīyāsu