| Singular | Dual | Plural |
| Nominative |
समादरणीयम्
samādaraṇīyam
|
समादरणीये
samādaraṇīye
|
समादरणीयानि
samādaraṇīyāni
|
| Vocative |
समादरणीय
samādaraṇīya
|
समादरणीये
samādaraṇīye
|
समादरणीयानि
samādaraṇīyāni
|
| Accusative |
समादरणीयम्
samādaraṇīyam
|
समादरणीये
samādaraṇīye
|
समादरणीयानि
samādaraṇīyāni
|
| Instrumental |
समादरणीयेन
samādaraṇīyena
|
समादरणीयाभ्याम्
samādaraṇīyābhyām
|
समादरणीयैः
samādaraṇīyaiḥ
|
| Dative |
समादरणीयाय
samādaraṇīyāya
|
समादरणीयाभ्याम्
samādaraṇīyābhyām
|
समादरणीयेभ्यः
samādaraṇīyebhyaḥ
|
| Ablative |
समादरणीयात्
samādaraṇīyāt
|
समादरणीयाभ्याम्
samādaraṇīyābhyām
|
समादरणीयेभ्यः
samādaraṇīyebhyaḥ
|
| Genitive |
समादरणीयस्य
samādaraṇīyasya
|
समादरणीययोः
samādaraṇīyayoḥ
|
समादरणीयानाम्
samādaraṇīyānām
|
| Locative |
समादरणीये
samādaraṇīye
|
समादरणीययोः
samādaraṇīyayoḥ
|
समादरणीयेषु
samādaraṇīyeṣu
|