Sanskrit tools

Sanskrit declension


Declension of समादरणीय samādaraṇīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादरणीयम् samādaraṇīyam
समादरणीये samādaraṇīye
समादरणीयानि samādaraṇīyāni
Vocative समादरणीय samādaraṇīya
समादरणीये samādaraṇīye
समादरणीयानि samādaraṇīyāni
Accusative समादरणीयम् samādaraṇīyam
समादरणीये samādaraṇīye
समादरणीयानि samādaraṇīyāni
Instrumental समादरणीयेन samādaraṇīyena
समादरणीयाभ्याम् samādaraṇīyābhyām
समादरणीयैः samādaraṇīyaiḥ
Dative समादरणीयाय samādaraṇīyāya
समादरणीयाभ्याम् samādaraṇīyābhyām
समादरणीयेभ्यः samādaraṇīyebhyaḥ
Ablative समादरणीयात् samādaraṇīyāt
समादरणीयाभ्याम् samādaraṇīyābhyām
समादरणीयेभ्यः samādaraṇīyebhyaḥ
Genitive समादरणीयस्य samādaraṇīyasya
समादरणीययोः samādaraṇīyayoḥ
समादरणीयानाम् samādaraṇīyānām
Locative समादरणीये samādaraṇīye
समादरणीययोः samādaraṇīyayoḥ
समादरणीयेषु samādaraṇīyeṣu