Sanskrit tools

Sanskrit declension


Declension of समाधिगर्भ samādhigarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाधिगर्भः samādhigarbhaḥ
समाधिगर्भौ samādhigarbhau
समाधिगर्भाः samādhigarbhāḥ
Vocative समाधिगर्भ samādhigarbha
समाधिगर्भौ samādhigarbhau
समाधिगर्भाः samādhigarbhāḥ
Accusative समाधिगर्भम् samādhigarbham
समाधिगर्भौ samādhigarbhau
समाधिगर्भान् samādhigarbhān
Instrumental समाधिगर्भेण samādhigarbheṇa
समाधिगर्भाभ्याम् samādhigarbhābhyām
समाधिगर्भैः samādhigarbhaiḥ
Dative समाधिगर्भाय samādhigarbhāya
समाधिगर्भाभ्याम् samādhigarbhābhyām
समाधिगर्भेभ्यः samādhigarbhebhyaḥ
Ablative समाधिगर्भात् samādhigarbhāt
समाधिगर्भाभ्याम् samādhigarbhābhyām
समाधिगर्भेभ्यः samādhigarbhebhyaḥ
Genitive समाधिगर्भस्य samādhigarbhasya
समाधिगर्भयोः samādhigarbhayoḥ
समाधिगर्भाणाम् samādhigarbhāṇām
Locative समाधिगर्भे samādhigarbhe
समाधिगर्भयोः samādhigarbhayoḥ
समाधिगर्भेषु samādhigarbheṣu