Sanskrit tools

Sanskrit declension


Declension of समाधिभृत् samādhibhṛt, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative समाधिभृत् samādhibhṛt
समाधिभृतौ samādhibhṛtau
समाधिभृतः samādhibhṛtaḥ
Vocative समाधिभृत् samādhibhṛt
समाधिभृतौ samādhibhṛtau
समाधिभृतः samādhibhṛtaḥ
Accusative समाधिभृतम् samādhibhṛtam
समाधिभृतौ samādhibhṛtau
समाधिभृतः samādhibhṛtaḥ
Instrumental समाधिभृता samādhibhṛtā
समाधिभृद्भ्याम् samādhibhṛdbhyām
समाधिभृद्भिः samādhibhṛdbhiḥ
Dative समाधिभृते samādhibhṛte
समाधिभृद्भ्याम् samādhibhṛdbhyām
समाधिभृद्भ्यः samādhibhṛdbhyaḥ
Ablative समाधिभृतः samādhibhṛtaḥ
समाधिभृद्भ्याम् samādhibhṛdbhyām
समाधिभृद्भ्यः samādhibhṛdbhyaḥ
Genitive समाधिभृतः samādhibhṛtaḥ
समाधिभृतोः samādhibhṛtoḥ
समाधिभृताम् samādhibhṛtām
Locative समाधिभृति samādhibhṛti
समाधिभृतोः samādhibhṛtoḥ
समाधिभृत्सु samādhibhṛtsu