| Singular | Dual | Plural |
Nominative |
समाधिभृत्
samādhibhṛt
|
समाधिभृती
samādhibhṛtī
|
समाधिभृन्ति
samādhibhṛnti
|
Vocative |
समाधिभृत्
samādhibhṛt
|
समाधिभृती
samādhibhṛtī
|
समाधिभृन्ति
samādhibhṛnti
|
Accusative |
समाधिभृत्
samādhibhṛt
|
समाधिभृती
samādhibhṛtī
|
समाधिभृन्ति
samādhibhṛnti
|
Instrumental |
समाधिभृता
samādhibhṛtā
|
समाधिभृद्भ्याम्
samādhibhṛdbhyām
|
समाधिभृद्भिः
samādhibhṛdbhiḥ
|
Dative |
समाधिभृते
samādhibhṛte
|
समाधिभृद्भ्याम्
samādhibhṛdbhyām
|
समाधिभृद्भ्यः
samādhibhṛdbhyaḥ
|
Ablative |
समाधिभृतः
samādhibhṛtaḥ
|
समाधिभृद्भ्याम्
samādhibhṛdbhyām
|
समाधिभृद्भ्यः
samādhibhṛdbhyaḥ
|
Genitive |
समाधिभृतः
samādhibhṛtaḥ
|
समाधिभृतोः
samādhibhṛtoḥ
|
समाधिभृताम्
samādhibhṛtām
|
Locative |
समाधिभृति
samādhibhṛti
|
समाधिभृतोः
samādhibhṛtoḥ
|
समाधिभृत्सु
samādhibhṛtsu
|