| Singular | Dual | Plural |
| Nominative |
समाधिमत्
samādhimat
|
समाधिमती
samādhimatī
|
समाधिमन्ति
samādhimanti
|
| Vocative |
समाधिमत्
samādhimat
|
समाधिमती
samādhimatī
|
समाधिमन्ति
samādhimanti
|
| Accusative |
समाधिमत्
samādhimat
|
समाधिमती
samādhimatī
|
समाधिमन्ति
samādhimanti
|
| Instrumental |
समाधिमता
samādhimatā
|
समाधिमद्भ्याम्
samādhimadbhyām
|
समाधिमद्भिः
samādhimadbhiḥ
|
| Dative |
समाधिमते
samādhimate
|
समाधिमद्भ्याम्
samādhimadbhyām
|
समाधिमद्भ्यः
samādhimadbhyaḥ
|
| Ablative |
समाधिमतः
samādhimataḥ
|
समाधिमद्भ्याम्
samādhimadbhyām
|
समाधिमद्भ्यः
samādhimadbhyaḥ
|
| Genitive |
समाधिमतः
samādhimataḥ
|
समाधिमतोः
samādhimatoḥ
|
समाधिमताम्
samādhimatām
|
| Locative |
समाधिमति
samādhimati
|
समाधिमतोः
samādhimatoḥ
|
समाधिमत्सु
samādhimatsu
|