Sanskrit tools

Sanskrit declension


Declension of सम्मूढता sammūḍhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मूढता sammūḍhatā
सम्मूढते sammūḍhate
सम्मूढताः sammūḍhatāḥ
Vocative सम्मूढते sammūḍhate
सम्मूढते sammūḍhate
सम्मूढताः sammūḍhatāḥ
Accusative सम्मूढताम् sammūḍhatām
सम्मूढते sammūḍhate
सम्मूढताः sammūḍhatāḥ
Instrumental सम्मूढतया sammūḍhatayā
सम्मूढताभ्याम् sammūḍhatābhyām
सम्मूढताभिः sammūḍhatābhiḥ
Dative सम्मूढतायै sammūḍhatāyai
सम्मूढताभ्याम् sammūḍhatābhyām
सम्मूढताभ्यः sammūḍhatābhyaḥ
Ablative सम्मूढतायाः sammūḍhatāyāḥ
सम्मूढताभ्याम् sammūḍhatābhyām
सम्मूढताभ्यः sammūḍhatābhyaḥ
Genitive सम्मूढतायाः sammūḍhatāyāḥ
सम्मूढतयोः sammūḍhatayoḥ
सम्मूढतानाम् sammūḍhatānām
Locative सम्मूढतायाम् sammūḍhatāyām
सम्मूढतयोः sammūḍhatayoḥ
सम्मूढतासु sammūḍhatāsu