Sanskrit tools

Sanskrit declension


Declension of सम्मूढपिडका sammūḍhapiḍakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मूढपिडका sammūḍhapiḍakā
सम्मूढपिडके sammūḍhapiḍake
सम्मूढपिडकाः sammūḍhapiḍakāḥ
Vocative सम्मूढपिडके sammūḍhapiḍake
सम्मूढपिडके sammūḍhapiḍake
सम्मूढपिडकाः sammūḍhapiḍakāḥ
Accusative सम्मूढपिडकाम् sammūḍhapiḍakām
सम्मूढपिडके sammūḍhapiḍake
सम्मूढपिडकाः sammūḍhapiḍakāḥ
Instrumental सम्मूढपिडकया sammūḍhapiḍakayā
सम्मूढपिडकाभ्याम् sammūḍhapiḍakābhyām
सम्मूढपिडकाभिः sammūḍhapiḍakābhiḥ
Dative सम्मूढपिडकायै sammūḍhapiḍakāyai
सम्मूढपिडकाभ्याम् sammūḍhapiḍakābhyām
सम्मूढपिडकाभ्यः sammūḍhapiḍakābhyaḥ
Ablative सम्मूढपिडकायाः sammūḍhapiḍakāyāḥ
सम्मूढपिडकाभ्याम् sammūḍhapiḍakābhyām
सम्मूढपिडकाभ्यः sammūḍhapiḍakābhyaḥ
Genitive सम्मूढपिडकायाः sammūḍhapiḍakāyāḥ
सम्मूढपिडकयोः sammūḍhapiḍakayoḥ
सम्मूढपिडकानाम् sammūḍhapiḍakānām
Locative सम्मूढपिडकायाम् sammūḍhapiḍakāyām
सम्मूढपिडकयोः sammūḍhapiḍakayoḥ
सम्मूढपिडकासु sammūḍhapiḍakāsu