Sanskrit tools

Sanskrit declension


Declension of सम्मोहिता sammohitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मोहिता sammohitā
सम्मोहिते sammohite
सम्मोहिताः sammohitāḥ
Vocative सम्मोहिते sammohite
सम्मोहिते sammohite
सम्मोहिताः sammohitāḥ
Accusative सम्मोहिताम् sammohitām
सम्मोहिते sammohite
सम्मोहिताः sammohitāḥ
Instrumental सम्मोहितया sammohitayā
सम्मोहिताभ्याम् sammohitābhyām
सम्मोहिताभिः sammohitābhiḥ
Dative सम्मोहितायै sammohitāyai
सम्मोहिताभ्याम् sammohitābhyām
सम्मोहिताभ्यः sammohitābhyaḥ
Ablative सम्मोहितायाः sammohitāyāḥ
सम्मोहिताभ्याम् sammohitābhyām
सम्मोहिताभ्यः sammohitābhyaḥ
Genitive सम्मोहितायाः sammohitāyāḥ
सम्मोहितयोः sammohitayoḥ
सम्मोहितानाम् sammohitānām
Locative सम्मोहितायाम् sammohitāyām
सम्मोहितयोः sammohitayoḥ
सम्मोहितासु sammohitāsu