Sanskrit tools

Sanskrit declension


Declension of सम्मूत्रण sammūtraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मूत्रणम् sammūtraṇam
सम्मूत्रणे sammūtraṇe
सम्मूत्रणानि sammūtraṇāni
Vocative सम्मूत्रण sammūtraṇa
सम्मूत्रणे sammūtraṇe
सम्मूत्रणानि sammūtraṇāni
Accusative सम्मूत्रणम् sammūtraṇam
सम्मूत्रणे sammūtraṇe
सम्मूत्रणानि sammūtraṇāni
Instrumental सम्मूत्रणेन sammūtraṇena
सम्मूत्रणाभ्याम् sammūtraṇābhyām
सम्मूत्रणैः sammūtraṇaiḥ
Dative सम्मूत्रणाय sammūtraṇāya
सम्मूत्रणाभ्याम् sammūtraṇābhyām
सम्मूत्रणेभ्यः sammūtraṇebhyaḥ
Ablative सम्मूत्रणात् sammūtraṇāt
सम्मूत्रणाभ्याम् sammūtraṇābhyām
सम्मूत्रणेभ्यः sammūtraṇebhyaḥ
Genitive सम्मूत्रणस्य sammūtraṇasya
सम्मूत्रणयोः sammūtraṇayoḥ
सम्मूत्रणानाम् sammūtraṇānām
Locative सम्मूत्रणे sammūtraṇe
सम्मूत्रणयोः sammūtraṇayoḥ
सम्मूत्रणेषु sammūtraṇeṣu