Sanskrit tools

Sanskrit declension


Declension of सम्मार्जका sammārjakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मार्जका sammārjakā
सम्मार्जके sammārjake
सम्मार्जकाः sammārjakāḥ
Vocative सम्मार्जके sammārjake
सम्मार्जके sammārjake
सम्मार्जकाः sammārjakāḥ
Accusative सम्मार्जकाम् sammārjakām
सम्मार्जके sammārjake
सम्मार्जकाः sammārjakāḥ
Instrumental सम्मार्जकया sammārjakayā
सम्मार्जकाभ्याम् sammārjakābhyām
सम्मार्जकाभिः sammārjakābhiḥ
Dative सम्मार्जकायै sammārjakāyai
सम्मार्जकाभ्याम् sammārjakābhyām
सम्मार्जकाभ्यः sammārjakābhyaḥ
Ablative सम्मार्जकायाः sammārjakāyāḥ
सम्मार्जकाभ्याम् sammārjakābhyām
सम्मार्जकाभ्यः sammārjakābhyaḥ
Genitive सम्मार्जकायाः sammārjakāyāḥ
सम्मार्जकयोः sammārjakayoḥ
सम्मार्जकानाम् sammārjakānām
Locative सम्मार्जकायाम् sammārjakāyām
सम्मार्जकयोः sammārjakayoḥ
सम्मार्जकासु sammārjakāsu