Sanskrit tools

Sanskrit declension


Declension of सम्मार्जक sammārjaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मार्जकम् sammārjakam
सम्मार्जके sammārjake
सम्मार्जकानि sammārjakāni
Vocative सम्मार्जक sammārjaka
सम्मार्जके sammārjake
सम्मार्जकानि sammārjakāni
Accusative सम्मार्जकम् sammārjakam
सम्मार्जके sammārjake
सम्मार्जकानि sammārjakāni
Instrumental सम्मार्जकेन sammārjakena
सम्मार्जकाभ्याम् sammārjakābhyām
सम्मार्जकैः sammārjakaiḥ
Dative सम्मार्जकाय sammārjakāya
सम्मार्जकाभ्याम् sammārjakābhyām
सम्मार्जकेभ्यः sammārjakebhyaḥ
Ablative सम्मार्जकात् sammārjakāt
सम्मार्जकाभ्याम् sammārjakābhyām
सम्मार्जकेभ्यः sammārjakebhyaḥ
Genitive सम्मार्जकस्य sammārjakasya
सम्मार्जकयोः sammārjakayoḥ
सम्मार्जकानाम् sammārjakānām
Locative सम्मार्जके sammārjake
सम्मार्जकयोः sammārjakayoḥ
सम्मार्जकेषु sammārjakeṣu