Sanskrit tools

Sanskrit declension


Declension of सम्मार्जन sammārjana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मार्जनम् sammārjanam
सम्मार्जने sammārjane
सम्मार्जनानि sammārjanāni
Vocative सम्मार्जन sammārjana
सम्मार्जने sammārjane
सम्मार्जनानि sammārjanāni
Accusative सम्मार्जनम् sammārjanam
सम्मार्जने sammārjane
सम्मार्जनानि sammārjanāni
Instrumental सम्मार्जनेन sammārjanena
सम्मार्जनाभ्याम् sammārjanābhyām
सम्मार्जनैः sammārjanaiḥ
Dative सम्मार्जनाय sammārjanāya
सम्मार्जनाभ्याम् sammārjanābhyām
सम्मार्जनेभ्यः sammārjanebhyaḥ
Ablative सम्मार्जनात् sammārjanāt
सम्मार्जनाभ्याम् sammārjanābhyām
सम्मार्जनेभ्यः sammārjanebhyaḥ
Genitive सम्मार्जनस्य sammārjanasya
सम्मार्जनयोः sammārjanayoḥ
सम्मार्जनानाम् sammārjanānām
Locative सम्मार्जने sammārjane
सम्मार्जनयोः sammārjanayoḥ
सम्मार्जनेषु sammārjaneṣu