Sanskrit tools

Sanskrit declension


Declension of सम्मार्जिता sammārjitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मार्जिता sammārjitā
सम्मार्जिते sammārjite
सम्मार्जिताः sammārjitāḥ
Vocative सम्मार्जिते sammārjite
सम्मार्जिते sammārjite
सम्मार्जिताः sammārjitāḥ
Accusative सम्मार्जिताम् sammārjitām
सम्मार्जिते sammārjite
सम्मार्जिताः sammārjitāḥ
Instrumental सम्मार्जितया sammārjitayā
सम्मार्जिताभ्याम् sammārjitābhyām
सम्मार्जिताभिः sammārjitābhiḥ
Dative सम्मार्जितायै sammārjitāyai
सम्मार्जिताभ्याम् sammārjitābhyām
सम्मार्जिताभ्यः sammārjitābhyaḥ
Ablative सम्मार्जितायाः sammārjitāyāḥ
सम्मार्जिताभ्याम् sammārjitābhyām
सम्मार्जिताभ्यः sammārjitābhyaḥ
Genitive सम्मार्जितायाः sammārjitāyāḥ
सम्मार्जितयोः sammārjitayoḥ
सम्मार्जितानाम् sammārjitānām
Locative सम्मार्जितायाम् sammārjitāyām
सम्मार्जितयोः sammārjitayoḥ
सम्मार्जितासु sammārjitāsu