Sanskrit tools

Sanskrit declension


Declension of सम्मार्जित sammārjita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मार्जितम् sammārjitam
सम्मार्जिते sammārjite
सम्मार्जितानि sammārjitāni
Vocative सम्मार्जित sammārjita
सम्मार्जिते sammārjite
सम्मार्जितानि sammārjitāni
Accusative सम्मार्जितम् sammārjitam
सम्मार्जिते sammārjite
सम्मार्जितानि sammārjitāni
Instrumental सम्मार्जितेन sammārjitena
सम्मार्जिताभ्याम् sammārjitābhyām
सम्मार्जितैः sammārjitaiḥ
Dative सम्मार्जिताय sammārjitāya
सम्मार्जिताभ्याम् sammārjitābhyām
सम्मार्जितेभ्यः sammārjitebhyaḥ
Ablative सम्मार्जितात् sammārjitāt
सम्मार्जिताभ्याम् sammārjitābhyām
सम्मार्जितेभ्यः sammārjitebhyaḥ
Genitive सम्मार्जितस्य sammārjitasya
सम्मार्जितयोः sammārjitayoḥ
सम्मार्जितानाम् sammārjitānām
Locative सम्मार्जिते sammārjite
सम्मार्जितयोः sammārjitayoḥ
सम्मार्जितेषु sammārjiteṣu