Sanskrit tools

Sanskrit declension


Declension of सम्मृष्टा sammṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मृष्टा sammṛṣṭā
सम्मृष्टे sammṛṣṭe
सम्मृष्टाः sammṛṣṭāḥ
Vocative सम्मृष्टे sammṛṣṭe
सम्मृष्टे sammṛṣṭe
सम्मृष्टाः sammṛṣṭāḥ
Accusative सम्मृष्टाम् sammṛṣṭām
सम्मृष्टे sammṛṣṭe
सम्मृष्टाः sammṛṣṭāḥ
Instrumental सम्मृष्टया sammṛṣṭayā
सम्मृष्टाभ्याम् sammṛṣṭābhyām
सम्मृष्टाभिः sammṛṣṭābhiḥ
Dative सम्मृष्टायै sammṛṣṭāyai
सम्मृष्टाभ्याम् sammṛṣṭābhyām
सम्मृष्टाभ्यः sammṛṣṭābhyaḥ
Ablative सम्मृष्टायाः sammṛṣṭāyāḥ
सम्मृष्टाभ्याम् sammṛṣṭābhyām
सम्मृष्टाभ्यः sammṛṣṭābhyaḥ
Genitive सम्मृष्टायाः sammṛṣṭāyāḥ
सम्मृष्टयोः sammṛṣṭayoḥ
सम्मृष्टानाम् sammṛṣṭānām
Locative सम्मृष्टायाम् sammṛṣṭāyām
सम्मृष्टयोः sammṛṣṭayoḥ
सम्मृष्टासु sammṛṣṭāsu