Sanskrit tools

Sanskrit declension


Declension of सम्मृता sammṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्मृता sammṛtā
सम्मृते sammṛte
सम्मृताः sammṛtāḥ
Vocative सम्मृते sammṛte
सम्मृते sammṛte
सम्मृताः sammṛtāḥ
Accusative सम्मृताम् sammṛtām
सम्मृते sammṛte
सम्मृताः sammṛtāḥ
Instrumental सम्मृतया sammṛtayā
सम्मृताभ्याम् sammṛtābhyām
सम्मृताभिः sammṛtābhiḥ
Dative सम्मृतायै sammṛtāyai
सम्मृताभ्याम् sammṛtābhyām
सम्मृताभ्यः sammṛtābhyaḥ
Ablative सम्मृतायाः sammṛtāyāḥ
सम्मृताभ्याम् sammṛtābhyām
सम्मृताभ्यः sammṛtābhyaḥ
Genitive सम्मृतायाः sammṛtāyāḥ
सम्मृतयोः sammṛtayoḥ
सम्मृतानाम् sammṛtānām
Locative सम्मृतायाम् sammṛtāyām
सम्मृतयोः sammṛtayoḥ
सम्मृतासु sammṛtāsu