| Singular | Dual | Plural |
Nominative |
सम्म्रक्षितम्
sammrakṣitam
|
सम्म्रक्षिते
sammrakṣite
|
सम्म्रक्षितानि
sammrakṣitāni
|
Vocative |
सम्म्रक्षित
sammrakṣita
|
सम्म्रक्षिते
sammrakṣite
|
सम्म्रक्षितानि
sammrakṣitāni
|
Accusative |
सम्म्रक्षितम्
sammrakṣitam
|
सम्म्रक्षिते
sammrakṣite
|
सम्म्रक्षितानि
sammrakṣitāni
|
Instrumental |
सम्म्रक्षितेन
sammrakṣitena
|
सम्म्रक्षिताभ्याम्
sammrakṣitābhyām
|
सम्म्रक्षितैः
sammrakṣitaiḥ
|
Dative |
सम्म्रक्षिताय
sammrakṣitāya
|
सम्म्रक्षिताभ्याम्
sammrakṣitābhyām
|
सम्म्रक्षितेभ्यः
sammrakṣitebhyaḥ
|
Ablative |
सम्म्रक्षितात्
sammrakṣitāt
|
सम्म्रक्षिताभ्याम्
sammrakṣitābhyām
|
सम्म्रक्षितेभ्यः
sammrakṣitebhyaḥ
|
Genitive |
सम्म्रक्षितस्य
sammrakṣitasya
|
सम्म्रक्षितयोः
sammrakṣitayoḥ
|
सम्म्रक्षितानाम्
sammrakṣitānām
|
Locative |
सम्म्रक्षिते
sammrakṣite
|
सम्म्रक्षितयोः
sammrakṣitayoḥ
|
सम्म्रक्षितेषु
sammrakṣiteṣu
|