Singular | Dual | Plural | |
Nominative |
सम्यङ्
samyaṅ |
सम्यञ्चौ
samyañcau |
सम्यञ्चः
samyañcaḥ |
Vocative |
सम्यङ्
samyaṅ |
सम्यञ्चौ
samyañcau |
सम्यञ्चः
samyañcaḥ |
Accusative |
सम्यञ्चम्
samyañcam |
सम्यञ्चौ
samyañcau |
समीचः
samīcaḥ |
Instrumental |
समीचा
samīcā |
सम्यग्भ्याम्
samyagbhyām |
सम्यग्भिः
samyagbhiḥ |
Dative |
समीचे
samīce |
सम्यग्भ्याम्
samyagbhyām |
सम्यग्भ्यः
samyagbhyaḥ |
Ablative |
समीचः
samīcaḥ |
सम्यग्भ्याम्
samyagbhyām |
सम्यग्भ्यः
samyagbhyaḥ |
Genitive |
समीचः
samīcaḥ |
समीचोः
samīcoḥ |
समीचाम्
samīcām |
Locative |
समीचि
samīci |
समीचोः
samīcoḥ |
सम्यक्षु
samyakṣu |