Sanskrit tools

Sanskrit declension


Declension of सम्यञ्च् samyañc, m.

Reference(s): Müller p. 81, §181 - .
To learn more, see Introduction to nouns with two and three bases in our online grammar.
SingularDualPlural
Nominative सम्यङ् samyaṅ
सम्यञ्चौ samyañcau
सम्यञ्चः samyañcaḥ
Vocative सम्यङ् samyaṅ
सम्यञ्चौ samyañcau
सम्यञ्चः samyañcaḥ
Accusative सम्यञ्चम् samyañcam
सम्यञ्चौ samyañcau
समीचः samīcaḥ
Instrumental समीचा samīcā
सम्यग्भ्याम् samyagbhyām
सम्यग्भिः samyagbhiḥ
Dative समीचे samīce
सम्यग्भ्याम् samyagbhyām
सम्यग्भ्यः samyagbhyaḥ
Ablative समीचः samīcaḥ
सम्यग्भ्याम् samyagbhyām
सम्यग्भ्यः samyagbhyaḥ
Genitive समीचः samīcaḥ
समीचोः samīcoḥ
समीचाम् samīcām
Locative समीचि samīci
समीचोः samīcoḥ
सम्यक्षु samyakṣu