Sanskrit tools

Sanskrit declension


Declension of समीक samīka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समीकम् samīkam
समीके samīke
समीकानि samīkāni
Vocative समीक samīka
समीके samīke
समीकानि samīkāni
Accusative समीकम् samīkam
समीके samīke
समीकानि samīkāni
Instrumental समीकेन samīkena
समीकाभ्याम् samīkābhyām
समीकैः samīkaiḥ
Dative समीकाय samīkāya
समीकाभ्याम् samīkābhyām
समीकेभ्यः samīkebhyaḥ
Ablative समीकात् samīkāt
समीकाभ्याम् samīkābhyām
समीकेभ्यः samīkebhyaḥ
Genitive समीकस्य samīkasya
समीकयोः samīkayoḥ
समीकानाम् samīkānām
Locative समीके samīke
समीकयोः samīkayoḥ
समीकेषु samīkeṣu