Sanskrit tools

Sanskrit declension


Declension of समीच samīca, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समीचः samīcaḥ
समीचौ samīcau
समीचाः samīcāḥ
Vocative समीच samīca
समीचौ samīcau
समीचाः samīcāḥ
Accusative समीचम् samīcam
समीचौ samīcau
समीचान् samīcān
Instrumental समीचेन samīcena
समीचाभ्याम् samīcābhyām
समीचैः samīcaiḥ
Dative समीचाय samīcāya
समीचाभ्याम् samīcābhyām
समीचेभ्यः samīcebhyaḥ
Ablative समीचात् samīcāt
समीचाभ्याम् samīcābhyām
समीचेभ्यः samīcebhyaḥ
Genitive समीचस्य samīcasya
समीचयोः samīcayoḥ
समीचानाम् samīcānām
Locative समीचे samīce
समीचयोः samīcayoḥ
समीचेषु samīceṣu