Singular | Dual | Plural | |
Nominative |
समीचकः
samīcakaḥ |
समीचकौ
samīcakau |
समीचकाः
samīcakāḥ |
Vocative |
समीचक
samīcaka |
समीचकौ
samīcakau |
समीचकाः
samīcakāḥ |
Accusative |
समीचकम्
samīcakam |
समीचकौ
samīcakau |
समीचकान्
samīcakān |
Instrumental |
समीचकेन
samīcakena |
समीचकाभ्याम्
samīcakābhyām |
समीचकैः
samīcakaiḥ |
Dative |
समीचकाय
samīcakāya |
समीचकाभ्याम्
samīcakābhyām |
समीचकेभ्यः
samīcakebhyaḥ |
Ablative |
समीचकात्
samīcakāt |
समीचकाभ्याम्
samīcakābhyām |
समीचकेभ्यः
samīcakebhyaḥ |
Genitive |
समीचकस्य
samīcakasya |
समीचकयोः
samīcakayoḥ |
समीचकानाम्
samīcakānām |
Locative |
समीचके
samīcake |
समीचकयोः
samīcakayoḥ |
समीचकेषु
samīcakeṣu |