Sanskrit tools

Sanskrit declension


Declension of समीचक samīcaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समीचकः samīcakaḥ
समीचकौ samīcakau
समीचकाः samīcakāḥ
Vocative समीचक samīcaka
समीचकौ samīcakau
समीचकाः samīcakāḥ
Accusative समीचकम् samīcakam
समीचकौ samīcakau
समीचकान् samīcakān
Instrumental समीचकेन samīcakena
समीचकाभ्याम् samīcakābhyām
समीचकैः samīcakaiḥ
Dative समीचकाय samīcakāya
समीचकाभ्याम् samīcakābhyām
समीचकेभ्यः samīcakebhyaḥ
Ablative समीचकात् samīcakāt
समीचकाभ्याम् samīcakābhyām
समीचकेभ्यः samīcakebhyaḥ
Genitive समीचकस्य samīcakasya
समीचकयोः samīcakayoḥ
समीचकानाम् samīcakānām
Locative समीचके samīcake
समीचकयोः samīcakayoḥ
समीचकेषु samīcakeṣu