| Singular | Dual | Plural |
Nominative |
समीचीनत्वम्
samīcīnatvam
|
समीचीनत्वे
samīcīnatve
|
समीचीनत्वानि
samīcīnatvāni
|
Vocative |
समीचीनत्व
samīcīnatva
|
समीचीनत्वे
samīcīnatve
|
समीचीनत्वानि
samīcīnatvāni
|
Accusative |
समीचीनत्वम्
samīcīnatvam
|
समीचीनत्वे
samīcīnatve
|
समीचीनत्वानि
samīcīnatvāni
|
Instrumental |
समीचीनत्वेन
samīcīnatvena
|
समीचीनत्वाभ्याम्
samīcīnatvābhyām
|
समीचीनत्वैः
samīcīnatvaiḥ
|
Dative |
समीचीनत्वाय
samīcīnatvāya
|
समीचीनत्वाभ्याम्
samīcīnatvābhyām
|
समीचीनत्वेभ्यः
samīcīnatvebhyaḥ
|
Ablative |
समीचीनत्वात्
samīcīnatvāt
|
समीचीनत्वाभ्याम्
samīcīnatvābhyām
|
समीचीनत्वेभ्यः
samīcīnatvebhyaḥ
|
Genitive |
समीचीनत्वस्य
samīcīnatvasya
|
समीचीनत्वयोः
samīcīnatvayoḥ
|
समीचीनत्वानाम्
samīcīnatvānām
|
Locative |
समीचीनत्वे
samīcīnatve
|
समीचीनत्वयोः
samīcīnatvayoḥ
|
समीचीनत्वेषु
samīcīnatveṣu
|