Sanskrit tools

Sanskrit declension


Declension of सम्यक्चारित्र samyakcāritra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्चारित्रम् samyakcāritram
सम्यक्चारित्रे samyakcāritre
सम्यक्चारित्राणि samyakcāritrāṇi
Vocative सम्यक्चारित्र samyakcāritra
सम्यक्चारित्रे samyakcāritre
सम्यक्चारित्राणि samyakcāritrāṇi
Accusative सम्यक्चारित्रम् samyakcāritram
सम्यक्चारित्रे samyakcāritre
सम्यक्चारित्राणि samyakcāritrāṇi
Instrumental सम्यक्चारित्रेण samyakcāritreṇa
सम्यक्चारित्राभ्याम् samyakcāritrābhyām
सम्यक्चारित्रैः samyakcāritraiḥ
Dative सम्यक्चारित्राय samyakcāritrāya
सम्यक्चारित्राभ्याम् samyakcāritrābhyām
सम्यक्चारित्रेभ्यः samyakcāritrebhyaḥ
Ablative सम्यक्चारित्रात् samyakcāritrāt
सम्यक्चारित्राभ्याम् samyakcāritrābhyām
सम्यक्चारित्रेभ्यः samyakcāritrebhyaḥ
Genitive सम्यक्चारित्रस्य samyakcāritrasya
सम्यक्चारित्रयोः samyakcāritrayoḥ
सम्यक्चारित्राणाम् samyakcāritrāṇām
Locative सम्यक्चारित्रे samyakcāritre
सम्यक्चारित्रयोः samyakcāritrayoḥ
सम्यक्चारित्रेषु samyakcāritreṣu