| Singular | Dual | Plural |
Nominative |
सम्यक्चारित्रम्
samyakcāritram
|
सम्यक्चारित्रे
samyakcāritre
|
सम्यक्चारित्राणि
samyakcāritrāṇi
|
Vocative |
सम्यक्चारित्र
samyakcāritra
|
सम्यक्चारित्रे
samyakcāritre
|
सम्यक्चारित्राणि
samyakcāritrāṇi
|
Accusative |
सम्यक्चारित्रम्
samyakcāritram
|
सम्यक्चारित्रे
samyakcāritre
|
सम्यक्चारित्राणि
samyakcāritrāṇi
|
Instrumental |
सम्यक्चारित्रेण
samyakcāritreṇa
|
सम्यक्चारित्राभ्याम्
samyakcāritrābhyām
|
सम्यक्चारित्रैः
samyakcāritraiḥ
|
Dative |
सम्यक्चारित्राय
samyakcāritrāya
|
सम्यक्चारित्राभ्याम्
samyakcāritrābhyām
|
सम्यक्चारित्रेभ्यः
samyakcāritrebhyaḥ
|
Ablative |
सम्यक्चारित्रात्
samyakcāritrāt
|
सम्यक्चारित्राभ्याम्
samyakcāritrābhyām
|
सम्यक्चारित्रेभ्यः
samyakcāritrebhyaḥ
|
Genitive |
सम्यक्चारित्रस्य
samyakcāritrasya
|
सम्यक्चारित्रयोः
samyakcāritrayoḥ
|
सम्यक्चारित्राणाम्
samyakcāritrāṇām
|
Locative |
सम्यक्चारित्रे
samyakcāritre
|
सम्यक्चारित्रयोः
samyakcāritrayoḥ
|
सम्यक्चारित्रेषु
samyakcāritreṣu
|