Sanskrit tools

Sanskrit declension


Declension of सम्यक्त्व samyaktva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्त्वम् samyaktvam
सम्यक्त्वे samyaktve
सम्यक्त्वानि samyaktvāni
Vocative सम्यक्त्व samyaktva
सम्यक्त्वे samyaktve
सम्यक्त्वानि samyaktvāni
Accusative सम्यक्त्वम् samyaktvam
सम्यक्त्वे samyaktve
सम्यक्त्वानि samyaktvāni
Instrumental सम्यक्त्वेन samyaktvena
सम्यक्त्वाभ्याम् samyaktvābhyām
सम्यक्त्वैः samyaktvaiḥ
Dative सम्यक्त्वाय samyaktvāya
सम्यक्त्वाभ्याम् samyaktvābhyām
सम्यक्त्वेभ्यः samyaktvebhyaḥ
Ablative सम्यक्त्वात् samyaktvāt
सम्यक्त्वाभ्याम् samyaktvābhyām
सम्यक्त्वेभ्यः samyaktvebhyaḥ
Genitive सम्यक्त्वस्य samyaktvasya
सम्यक्त्वयोः samyaktvayoḥ
सम्यक्त्वानाम् samyaktvānām
Locative सम्यक्त्वे samyaktve
सम्यक्त्वयोः samyaktvayoḥ
सम्यक्त्वेषु samyaktveṣu