| Singular | Dual | Plural |
Nominative |
सम्यक्पालनम्
samyakpālanam
|
सम्यक्पालने
samyakpālane
|
सम्यक्पालनानि
samyakpālanāni
|
Vocative |
सम्यक्पालन
samyakpālana
|
सम्यक्पालने
samyakpālane
|
सम्यक्पालनानि
samyakpālanāni
|
Accusative |
सम्यक्पालनम्
samyakpālanam
|
सम्यक्पालने
samyakpālane
|
सम्यक्पालनानि
samyakpālanāni
|
Instrumental |
सम्यक्पालनेन
samyakpālanena
|
सम्यक्पालनाभ्याम्
samyakpālanābhyām
|
सम्यक्पालनैः
samyakpālanaiḥ
|
Dative |
सम्यक्पालनाय
samyakpālanāya
|
सम्यक्पालनाभ्याम्
samyakpālanābhyām
|
सम्यक्पालनेभ्यः
samyakpālanebhyaḥ
|
Ablative |
सम्यक्पालनात्
samyakpālanāt
|
सम्यक्पालनाभ्याम्
samyakpālanābhyām
|
सम्यक्पालनेभ्यः
samyakpālanebhyaḥ
|
Genitive |
सम्यक्पालनस्य
samyakpālanasya
|
सम्यक्पालनयोः
samyakpālanayoḥ
|
सम्यक्पालनानाम्
samyakpālanānām
|
Locative |
सम्यक्पालने
samyakpālane
|
सम्यक्पालनयोः
samyakpālanayoḥ
|
सम्यक्पालनेषु
samyakpālaneṣu
|