Sanskrit tools

Sanskrit declension


Declension of सम्यक्पालन samyakpālana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्पालनम् samyakpālanam
सम्यक्पालने samyakpālane
सम्यक्पालनानि samyakpālanāni
Vocative सम्यक्पालन samyakpālana
सम्यक्पालने samyakpālane
सम्यक्पालनानि samyakpālanāni
Accusative सम्यक्पालनम् samyakpālanam
सम्यक्पालने samyakpālane
सम्यक्पालनानि samyakpālanāni
Instrumental सम्यक्पालनेन samyakpālanena
सम्यक्पालनाभ्याम् samyakpālanābhyām
सम्यक्पालनैः samyakpālanaiḥ
Dative सम्यक्पालनाय samyakpālanāya
सम्यक्पालनाभ्याम् samyakpālanābhyām
सम्यक्पालनेभ्यः samyakpālanebhyaḥ
Ablative सम्यक्पालनात् samyakpālanāt
सम्यक्पालनाभ्याम् samyakpālanābhyām
सम्यक्पालनेभ्यः samyakpālanebhyaḥ
Genitive सम्यक्पालनस्य samyakpālanasya
सम्यक्पालनयोः samyakpālanayoḥ
सम्यक्पालनानाम् samyakpālanānām
Locative सम्यक्पालने samyakpālane
सम्यक्पालनयोः samyakpālanayoḥ
सम्यक्पालनेषु samyakpālaneṣu