Sanskrit tools

Sanskrit declension


Declension of सम्यक्प्रणिधान samyakpraṇidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्प्रणिधानम् samyakpraṇidhānam
सम्यक्प्रणिधाने samyakpraṇidhāne
सम्यक्प्रणिधानानि samyakpraṇidhānāni
Vocative सम्यक्प्रणिधान samyakpraṇidhāna
सम्यक्प्रणिधाने samyakpraṇidhāne
सम्यक्प्रणिधानानि samyakpraṇidhānāni
Accusative सम्यक्प्रणिधानम् samyakpraṇidhānam
सम्यक्प्रणिधाने samyakpraṇidhāne
सम्यक्प्रणिधानानि samyakpraṇidhānāni
Instrumental सम्यक्प्रणिधानेन samyakpraṇidhānena
सम्यक्प्रणिधानाभ्याम् samyakpraṇidhānābhyām
सम्यक्प्रणिधानैः samyakpraṇidhānaiḥ
Dative सम्यक्प्रणिधानाय samyakpraṇidhānāya
सम्यक्प्रणिधानाभ्याम् samyakpraṇidhānābhyām
सम्यक्प्रणिधानेभ्यः samyakpraṇidhānebhyaḥ
Ablative सम्यक्प्रणिधानात् samyakpraṇidhānāt
सम्यक्प्रणिधानाभ्याम् samyakpraṇidhānābhyām
सम्यक्प्रणिधानेभ्यः samyakpraṇidhānebhyaḥ
Genitive सम्यक्प्रणिधानस्य samyakpraṇidhānasya
सम्यक्प्रणिधानयोः samyakpraṇidhānayoḥ
सम्यक्प्रणिधानानाम् samyakpraṇidhānānām
Locative सम्यक्प्रणिधाने samyakpraṇidhāne
सम्यक्प्रणिधानयोः samyakpraṇidhānayoḥ
सम्यक्प्रणिधानेषु samyakpraṇidhāneṣu