| Singular | Dual | Plural |
Nominative |
सम्यक्प्रणिधानम्
samyakpraṇidhānam
|
सम्यक्प्रणिधाने
samyakpraṇidhāne
|
सम्यक्प्रणिधानानि
samyakpraṇidhānāni
|
Vocative |
सम्यक्प्रणिधान
samyakpraṇidhāna
|
सम्यक्प्रणिधाने
samyakpraṇidhāne
|
सम्यक्प्रणिधानानि
samyakpraṇidhānāni
|
Accusative |
सम्यक्प्रणिधानम्
samyakpraṇidhānam
|
सम्यक्प्रणिधाने
samyakpraṇidhāne
|
सम्यक्प्रणिधानानि
samyakpraṇidhānāni
|
Instrumental |
सम्यक्प्रणिधानेन
samyakpraṇidhānena
|
सम्यक्प्रणिधानाभ्याम्
samyakpraṇidhānābhyām
|
सम्यक्प्रणिधानैः
samyakpraṇidhānaiḥ
|
Dative |
सम्यक्प्रणिधानाय
samyakpraṇidhānāya
|
सम्यक्प्रणिधानाभ्याम्
samyakpraṇidhānābhyām
|
सम्यक्प्रणिधानेभ्यः
samyakpraṇidhānebhyaḥ
|
Ablative |
सम्यक्प्रणिधानात्
samyakpraṇidhānāt
|
सम्यक्प्रणिधानाभ्याम्
samyakpraṇidhānābhyām
|
सम्यक्प्रणिधानेभ्यः
samyakpraṇidhānebhyaḥ
|
Genitive |
सम्यक्प्रणिधानस्य
samyakpraṇidhānasya
|
सम्यक्प्रणिधानयोः
samyakpraṇidhānayoḥ
|
सम्यक्प्रणिधानानाम्
samyakpraṇidhānānām
|
Locative |
सम्यक्प्रणिधाने
samyakpraṇidhāne
|
सम्यक्प्रणिधानयोः
samyakpraṇidhānayoḥ
|
सम्यक्प्रणिधानेषु
samyakpraṇidhāneṣu
|