| Singular | Dual | Plural |
Nominative |
सम्यक्सम्बुद्धः
samyaksambuddhaḥ
|
सम्यक्सम्बुद्धौ
samyaksambuddhau
|
सम्यक्सम्बुद्धाः
samyaksambuddhāḥ
|
Vocative |
सम्यक्सम्बुद्ध
samyaksambuddha
|
सम्यक्सम्बुद्धौ
samyaksambuddhau
|
सम्यक्सम्बुद्धाः
samyaksambuddhāḥ
|
Accusative |
सम्यक्सम्बुद्धम्
samyaksambuddham
|
सम्यक्सम्बुद्धौ
samyaksambuddhau
|
सम्यक्सम्बुद्धान्
samyaksambuddhān
|
Instrumental |
सम्यक्सम्बुद्धेन
samyaksambuddhena
|
सम्यक्सम्बुद्धाभ्याम्
samyaksambuddhābhyām
|
सम्यक्सम्बुद्धैः
samyaksambuddhaiḥ
|
Dative |
सम्यक्सम्बुद्धाय
samyaksambuddhāya
|
सम्यक्सम्बुद्धाभ्याम्
samyaksambuddhābhyām
|
सम्यक्सम्बुद्धेभ्यः
samyaksambuddhebhyaḥ
|
Ablative |
सम्यक्सम्बुद्धात्
samyaksambuddhāt
|
सम्यक्सम्बुद्धाभ्याम्
samyaksambuddhābhyām
|
सम्यक्सम्बुद्धेभ्यः
samyaksambuddhebhyaḥ
|
Genitive |
सम्यक्सम्बुद्धस्य
samyaksambuddhasya
|
सम्यक्सम्बुद्धयोः
samyaksambuddhayoḥ
|
सम्यक्सम्बुद्धानाम्
samyaksambuddhānām
|
Locative |
सम्यक्सम्बुद्धे
samyaksambuddhe
|
सम्यक्सम्बुद्धयोः
samyaksambuddhayoḥ
|
सम्यक्सम्बुद्धेषु
samyaksambuddheṣu
|