Sanskrit tools

Sanskrit declension


Declension of सम्यक्सम्बुद्ध samyaksambuddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्सम्बुद्धः samyaksambuddhaḥ
सम्यक्सम्बुद्धौ samyaksambuddhau
सम्यक्सम्बुद्धाः samyaksambuddhāḥ
Vocative सम्यक्सम्बुद्ध samyaksambuddha
सम्यक्सम्बुद्धौ samyaksambuddhau
सम्यक्सम्बुद्धाः samyaksambuddhāḥ
Accusative सम्यक्सम्बुद्धम् samyaksambuddham
सम्यक्सम्बुद्धौ samyaksambuddhau
सम्यक्सम्बुद्धान् samyaksambuddhān
Instrumental सम्यक्सम्बुद्धेन samyaksambuddhena
सम्यक्सम्बुद्धाभ्याम् samyaksambuddhābhyām
सम्यक्सम्बुद्धैः samyaksambuddhaiḥ
Dative सम्यक्सम्बुद्धाय samyaksambuddhāya
सम्यक्सम्बुद्धाभ्याम् samyaksambuddhābhyām
सम्यक्सम्बुद्धेभ्यः samyaksambuddhebhyaḥ
Ablative सम्यक्सम्बुद्धात् samyaksambuddhāt
सम्यक्सम्बुद्धाभ्याम् samyaksambuddhābhyām
सम्यक्सम्बुद्धेभ्यः samyaksambuddhebhyaḥ
Genitive सम्यक्सम्बुद्धस्य samyaksambuddhasya
सम्यक्सम्बुद्धयोः samyaksambuddhayoḥ
सम्यक्सम्बुद्धानाम् samyaksambuddhānām
Locative सम्यक्सम्बुद्धे samyaksambuddhe
सम्यक्सम्बुद्धयोः samyaksambuddhayoḥ
सम्यक्सम्बुद्धेषु samyaksambuddheṣu