| Singular | Dual | Plural |
Nominative |
सम्यक्सम्बुद्धा
samyaksambuddhā
|
सम्यक्सम्बुद्धे
samyaksambuddhe
|
सम्यक्सम्बुद्धाः
samyaksambuddhāḥ
|
Vocative |
सम्यक्सम्बुद्धे
samyaksambuddhe
|
सम्यक्सम्बुद्धे
samyaksambuddhe
|
सम्यक्सम्बुद्धाः
samyaksambuddhāḥ
|
Accusative |
सम्यक्सम्बुद्धाम्
samyaksambuddhām
|
सम्यक्सम्बुद्धे
samyaksambuddhe
|
सम्यक्सम्बुद्धाः
samyaksambuddhāḥ
|
Instrumental |
सम्यक्सम्बुद्धया
samyaksambuddhayā
|
सम्यक्सम्बुद्धाभ्याम्
samyaksambuddhābhyām
|
सम्यक्सम्बुद्धाभिः
samyaksambuddhābhiḥ
|
Dative |
सम्यक्सम्बुद्धायै
samyaksambuddhāyai
|
सम्यक्सम्बुद्धाभ्याम्
samyaksambuddhābhyām
|
सम्यक्सम्बुद्धाभ्यः
samyaksambuddhābhyaḥ
|
Ablative |
सम्यक्सम्बुद्धायाः
samyaksambuddhāyāḥ
|
सम्यक्सम्बुद्धाभ्याम्
samyaksambuddhābhyām
|
सम्यक्सम्बुद्धाभ्यः
samyaksambuddhābhyaḥ
|
Genitive |
सम्यक्सम्बुद्धायाः
samyaksambuddhāyāḥ
|
सम्यक्सम्बुद्धयोः
samyaksambuddhayoḥ
|
सम्यक्सम्बुद्धानाम्
samyaksambuddhānām
|
Locative |
सम्यक्सम्बुद्धायाम्
samyaksambuddhāyām
|
सम्यक्सम्बुद्धयोः
samyaksambuddhayoḥ
|
सम्यक्सम्बुद्धासु
samyaksambuddhāsu
|