Sanskrit tools

Sanskrit declension


Declension of सम्यक्सम्बुद्धा samyaksambuddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्सम्बुद्धा samyaksambuddhā
सम्यक्सम्बुद्धे samyaksambuddhe
सम्यक्सम्बुद्धाः samyaksambuddhāḥ
Vocative सम्यक्सम्बुद्धे samyaksambuddhe
सम्यक्सम्बुद्धे samyaksambuddhe
सम्यक्सम्बुद्धाः samyaksambuddhāḥ
Accusative सम्यक्सम्बुद्धाम् samyaksambuddhām
सम्यक्सम्बुद्धे samyaksambuddhe
सम्यक्सम्बुद्धाः samyaksambuddhāḥ
Instrumental सम्यक्सम्बुद्धया samyaksambuddhayā
सम्यक्सम्बुद्धाभ्याम् samyaksambuddhābhyām
सम्यक्सम्बुद्धाभिः samyaksambuddhābhiḥ
Dative सम्यक्सम्बुद्धायै samyaksambuddhāyai
सम्यक्सम्बुद्धाभ्याम् samyaksambuddhābhyām
सम्यक्सम्बुद्धाभ्यः samyaksambuddhābhyaḥ
Ablative सम्यक्सम्बुद्धायाः samyaksambuddhāyāḥ
सम्यक्सम्बुद्धाभ्याम् samyaksambuddhābhyām
सम्यक्सम्बुद्धाभ्यः samyaksambuddhābhyaḥ
Genitive सम्यक्सम्बुद्धायाः samyaksambuddhāyāḥ
सम्यक्सम्बुद्धयोः samyaksambuddhayoḥ
सम्यक्सम्बुद्धानाम् samyaksambuddhānām
Locative सम्यक्सम्बुद्धायाम् samyaksambuddhāyām
सम्यक्सम्बुद्धयोः samyaksambuddhayoḥ
सम्यक्सम्बुद्धासु samyaksambuddhāsu