Sanskrit tools

Sanskrit declension


Declension of सम्यक्सम्बोध samyaksambodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्सम्बोधः samyaksambodhaḥ
सम्यक्सम्बोधौ samyaksambodhau
सम्यक्सम्बोधाः samyaksambodhāḥ
Vocative सम्यक्सम्बोध samyaksambodha
सम्यक्सम्बोधौ samyaksambodhau
सम्यक्सम्बोधाः samyaksambodhāḥ
Accusative सम्यक्सम्बोधम् samyaksambodham
सम्यक्सम्बोधौ samyaksambodhau
सम्यक्सम्बोधान् samyaksambodhān
Instrumental सम्यक्सम्बोधेन samyaksambodhena
सम्यक्सम्बोधाभ्याम् samyaksambodhābhyām
सम्यक्सम्बोधैः samyaksambodhaiḥ
Dative सम्यक्सम्बोधाय samyaksambodhāya
सम्यक्सम्बोधाभ्याम् samyaksambodhābhyām
सम्यक्सम्बोधेभ्यः samyaksambodhebhyaḥ
Ablative सम्यक्सम्बोधात् samyaksambodhāt
सम्यक्सम्बोधाभ्याम् samyaksambodhābhyām
सम्यक्सम्बोधेभ्यः samyaksambodhebhyaḥ
Genitive सम्यक्सम्बोधस्य samyaksambodhasya
सम्यक्सम्बोधयोः samyaksambodhayoḥ
सम्यक्सम्बोधानाम् samyaksambodhānām
Locative सम्यक्सम्बोधे samyaksambodhe
सम्यक्सम्बोधयोः samyaksambodhayoḥ
सम्यक्सम्बोधेषु samyaksambodheṣu