Singular | Dual | Plural | |
Nominative |
सम्यक्स्थितिः
samyaksthitiḥ |
सम्यक्स्थिती
samyaksthitī |
सम्यक्स्थितयः
samyaksthitayaḥ |
Vocative |
सम्यक्स्थिते
samyaksthite |
सम्यक्स्थिती
samyaksthitī |
सम्यक्स्थितयः
samyaksthitayaḥ |
Accusative |
सम्यक्स्थितिम्
samyaksthitim |
सम्यक्स्थिती
samyaksthitī |
सम्यक्स्थितीः
samyaksthitīḥ |
Instrumental |
सम्यक्स्थित्या
samyaksthityā |
सम्यक्स्थितिभ्याम्
samyaksthitibhyām |
सम्यक्स्थितिभिः
samyaksthitibhiḥ |
Dative |
सम्यक्स्थितये
samyaksthitaye सम्यक्स्थित्यै samyaksthityai |
सम्यक्स्थितिभ्याम्
samyaksthitibhyām |
सम्यक्स्थितिभ्यः
samyaksthitibhyaḥ |
Ablative |
सम्यक्स्थितेः
samyaksthiteḥ सम्यक्स्थित्याः samyaksthityāḥ |
सम्यक्स्थितिभ्याम्
samyaksthitibhyām |
सम्यक्स्थितिभ्यः
samyaksthitibhyaḥ |
Genitive |
सम्यक्स्थितेः
samyaksthiteḥ सम्यक्स्थित्याः samyaksthityāḥ |
सम्यक्स्थित्योः
samyaksthityoḥ |
सम्यक्स्थितीनाम्
samyaksthitīnām |
Locative |
सम्यक्स्थितौ
samyaksthitau सम्यक्स्थित्याम् samyaksthityām |
सम्यक्स्थित्योः
samyaksthityoḥ |
सम्यक्स्थितिषु
samyaksthitiṣu |