Sanskrit tools

Sanskrit declension


Declension of सम्यक्स्थिति samyaksthiti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यक्स्थितिः samyaksthitiḥ
सम्यक्स्थिती samyaksthitī
सम्यक्स्थितयः samyaksthitayaḥ
Vocative सम्यक्स्थिते samyaksthite
सम्यक्स्थिती samyaksthitī
सम्यक्स्थितयः samyaksthitayaḥ
Accusative सम्यक्स्थितिम् samyaksthitim
सम्यक्स्थिती samyaksthitī
सम्यक्स्थितीः samyaksthitīḥ
Instrumental सम्यक्स्थित्या samyaksthityā
सम्यक्स्थितिभ्याम् samyaksthitibhyām
सम्यक्स्थितिभिः samyaksthitibhiḥ
Dative सम्यक्स्थितये samyaksthitaye
सम्यक्स्थित्यै samyaksthityai
सम्यक्स्थितिभ्याम् samyaksthitibhyām
सम्यक्स्थितिभ्यः samyaksthitibhyaḥ
Ablative सम्यक्स्थितेः samyaksthiteḥ
सम्यक्स्थित्याः samyaksthityāḥ
सम्यक्स्थितिभ्याम् samyaksthitibhyām
सम्यक्स्थितिभ्यः samyaksthitibhyaḥ
Genitive सम्यक्स्थितेः samyaksthiteḥ
सम्यक्स्थित्याः samyaksthityāḥ
सम्यक्स्थित्योः samyaksthityoḥ
सम्यक्स्थितीनाम् samyaksthitīnām
Locative सम्यक्स्थितौ samyaksthitau
सम्यक्स्थित्याम् samyaksthityām
सम्यक्स्थित्योः samyaksthityoḥ
सम्यक्स्थितिषु samyaksthitiṣu