Sanskrit tools

Sanskrit declension


Declension of सम्यगुक्ता samyaguktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यगुक्ता samyaguktā
सम्यगुक्ते samyagukte
सम्यगुक्ताः samyaguktāḥ
Vocative सम्यगुक्ते samyagukte
सम्यगुक्ते samyagukte
सम्यगुक्ताः samyaguktāḥ
Accusative सम्यगुक्ताम् samyaguktām
सम्यगुक्ते samyagukte
सम्यगुक्ताः samyaguktāḥ
Instrumental सम्यगुक्तया samyaguktayā
सम्यगुक्ताभ्याम् samyaguktābhyām
सम्यगुक्ताभिः samyaguktābhiḥ
Dative सम्यगुक्तायै samyaguktāyai
सम्यगुक्ताभ्याम् samyaguktābhyām
सम्यगुक्ताभ्यः samyaguktābhyaḥ
Ablative सम्यगुक्तायाः samyaguktāyāḥ
सम्यगुक्ताभ्याम् samyaguktābhyām
सम्यगुक्ताभ्यः samyaguktābhyaḥ
Genitive सम्यगुक्तायाः samyaguktāyāḥ
सम्यगुक्तयोः samyaguktayoḥ
सम्यगुक्तानाम् samyaguktānām
Locative सम्यगुक्तायाम् samyaguktāyām
सम्यगुक्तयोः samyaguktayoḥ
सम्यगुक्तासु samyaguktāsu