Sanskrit tools

Sanskrit declension


Declension of सम्यग्गुण samyagguṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्गुणम् samyagguṇam
सम्यग्गुणे samyagguṇe
सम्यग्गुणानि samyagguṇāni
Vocative सम्यग्गुण samyagguṇa
सम्यग्गुणे samyagguṇe
सम्यग्गुणानि samyagguṇāni
Accusative सम्यग्गुणम् samyagguṇam
सम्यग्गुणे samyagguṇe
सम्यग्गुणानि samyagguṇāni
Instrumental सम्यग्गुणेन samyagguṇena
सम्यग्गुणाभ्याम् samyagguṇābhyām
सम्यग्गुणैः samyagguṇaiḥ
Dative सम्यग्गुणाय samyagguṇāya
सम्यग्गुणाभ्याम् samyagguṇābhyām
सम्यग्गुणेभ्यः samyagguṇebhyaḥ
Ablative सम्यग्गुणात् samyagguṇāt
सम्यग्गुणाभ्याम् samyagguṇābhyām
सम्यग्गुणेभ्यः samyagguṇebhyaḥ
Genitive सम्यग्गुणस्य samyagguṇasya
सम्यग्गुणयोः samyagguṇayoḥ
सम्यग्गुणानाम् samyagguṇānām
Locative सम्यग्गुणे samyagguṇe
सम्यग्गुणयोः samyagguṇayoḥ
सम्यग्गुणेषु samyagguṇeṣu