| Singular | Dual | Plural |
Nominative |
सम्यग्गोप्ता
samyaggoptā
|
सम्यग्गोप्तारौ
samyaggoptārau
|
सम्यग्गोप्तारः
samyaggoptāraḥ
|
Vocative |
सम्यग्गोप्तः
samyaggoptaḥ
|
सम्यग्गोप्तारौ
samyaggoptārau
|
सम्यग्गोप्तारः
samyaggoptāraḥ
|
Accusative |
सम्यग्गोप्तारम्
samyaggoptāram
|
सम्यग्गोप्तारौ
samyaggoptārau
|
सम्यग्गोप्तॄन्
samyaggoptṝn
|
Instrumental |
सम्यग्गोप्त्रा
samyaggoptrā
|
सम्यग्गोप्तृभ्याम्
samyaggoptṛbhyām
|
सम्यग्गोप्तृभिः
samyaggoptṛbhiḥ
|
Dative |
सम्यग्गोप्त्रे
samyaggoptre
|
सम्यग्गोप्तृभ्याम्
samyaggoptṛbhyām
|
सम्यग्गोप्तृभ्यः
samyaggoptṛbhyaḥ
|
Ablative |
सम्यग्गोप्तुः
samyaggoptuḥ
|
सम्यग्गोप्तृभ्याम्
samyaggoptṛbhyām
|
सम्यग्गोप्तृभ्यः
samyaggoptṛbhyaḥ
|
Genitive |
सम्यग्गोप्तुः
samyaggoptuḥ
|
सम्यग्गोप्त्रोः
samyaggoptroḥ
|
सम्यग्गोप्तॄणाम्
samyaggoptṝṇām
|
Locative |
सम्यग्गोप्तरि
samyaggoptari
|
सम्यग्गोप्त्रोः
samyaggoptroḥ
|
सम्यग्गोप्तृषु
samyaggoptṛṣu
|