Sanskrit tools

Sanskrit declension


Declension of सम्यग्गोप्तृ samyaggoptṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative सम्यग्गोप्ता samyaggoptā
सम्यग्गोप्तारौ samyaggoptārau
सम्यग्गोप्तारः samyaggoptāraḥ
Vocative सम्यग्गोप्तः samyaggoptaḥ
सम्यग्गोप्तारौ samyaggoptārau
सम्यग्गोप्तारः samyaggoptāraḥ
Accusative सम्यग्गोप्तारम् samyaggoptāram
सम्यग्गोप्तारौ samyaggoptārau
सम्यग्गोप्तॄन् samyaggoptṝn
Instrumental सम्यग्गोप्त्रा samyaggoptrā
सम्यग्गोप्तृभ्याम् samyaggoptṛbhyām
सम्यग्गोप्तृभिः samyaggoptṛbhiḥ
Dative सम्यग्गोप्त्रे samyaggoptre
सम्यग्गोप्तृभ्याम् samyaggoptṛbhyām
सम्यग्गोप्तृभ्यः samyaggoptṛbhyaḥ
Ablative सम्यग्गोप्तुः samyaggoptuḥ
सम्यग्गोप्तृभ्याम् samyaggoptṛbhyām
सम्यग्गोप्तृभ्यः samyaggoptṛbhyaḥ
Genitive सम्यग्गोप्तुः samyaggoptuḥ
सम्यग्गोप्त्रोः samyaggoptroḥ
सम्यग्गोप्तॄणाम् samyaggoptṝṇām
Locative सम्यग्गोप्तरि samyaggoptari
सम्यग्गोप्त्रोः samyaggoptroḥ
सम्यग्गोप्तृषु samyaggoptṛṣu