Sanskrit tools

Sanskrit declension


Declension of सम्यग्घुत samyagghuta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्घुतम् samyagghutam
सम्यग्घुते samyagghute
सम्यग्घुतानि samyagghutāni
Vocative सम्यग्घुत samyagghuta
सम्यग्घुते samyagghute
सम्यग्घुतानि samyagghutāni
Accusative सम्यग्घुतम् samyagghutam
सम्यग्घुते samyagghute
सम्यग्घुतानि samyagghutāni
Instrumental सम्यग्घुतेन samyagghutena
सम्यग्घुताभ्याम् samyagghutābhyām
सम्यग्घुतैः samyagghutaiḥ
Dative सम्यग्घुताय samyagghutāya
सम्यग्घुताभ्याम् samyagghutābhyām
सम्यग्घुतेभ्यः samyagghutebhyaḥ
Ablative सम्यग्घुतात् samyagghutāt
सम्यग्घुताभ्याम् samyagghutābhyām
सम्यग्घुतेभ्यः samyagghutebhyaḥ
Genitive सम्यग्घुतस्य samyagghutasya
सम्यग्घुतयोः samyagghutayoḥ
सम्यग्घुतानाम् samyagghutānām
Locative सम्यग्घुते samyagghute
सम्यग्घुतयोः samyagghutayoḥ
सम्यग्घुतेषु samyagghuteṣu