Sanskrit tools

Sanskrit declension


Declension of सम्यग्दग्ध samyagdagdha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्दग्धम् samyagdagdham
सम्यग्दग्धे samyagdagdhe
सम्यग्दग्धानि samyagdagdhāni
Vocative सम्यग्दग्ध samyagdagdha
सम्यग्दग्धे samyagdagdhe
सम्यग्दग्धानि samyagdagdhāni
Accusative सम्यग्दग्धम् samyagdagdham
सम्यग्दग्धे samyagdagdhe
सम्यग्दग्धानि samyagdagdhāni
Instrumental सम्यग्दग्धेन samyagdagdhena
सम्यग्दग्धाभ्याम् samyagdagdhābhyām
सम्यग्दग्धैः samyagdagdhaiḥ
Dative सम्यग्दग्धाय samyagdagdhāya
सम्यग्दग्धाभ्याम् samyagdagdhābhyām
सम्यग्दग्धेभ्यः samyagdagdhebhyaḥ
Ablative सम्यग्दग्धात् samyagdagdhāt
सम्यग्दग्धाभ्याम् samyagdagdhābhyām
सम्यग्दग्धेभ्यः samyagdagdhebhyaḥ
Genitive सम्यग्दग्धस्य samyagdagdhasya
सम्यग्दग्धयोः samyagdagdhayoḥ
सम्यग्दग्धानाम् samyagdagdhānām
Locative सम्यग्दग्धे samyagdagdhe
सम्यग्दग्धयोः samyagdagdhayoḥ
सम्यग्दग्धेषु samyagdagdheṣu