| Singular | Dual | Plural |
Nominative |
सम्यग्दग्धम्
samyagdagdham
|
सम्यग्दग्धे
samyagdagdhe
|
सम्यग्दग्धानि
samyagdagdhāni
|
Vocative |
सम्यग्दग्ध
samyagdagdha
|
सम्यग्दग्धे
samyagdagdhe
|
सम्यग्दग्धानि
samyagdagdhāni
|
Accusative |
सम्यग्दग्धम्
samyagdagdham
|
सम्यग्दग्धे
samyagdagdhe
|
सम्यग्दग्धानि
samyagdagdhāni
|
Instrumental |
सम्यग्दग्धेन
samyagdagdhena
|
सम्यग्दग्धाभ्याम्
samyagdagdhābhyām
|
सम्यग्दग्धैः
samyagdagdhaiḥ
|
Dative |
सम्यग्दग्धाय
samyagdagdhāya
|
सम्यग्दग्धाभ्याम्
samyagdagdhābhyām
|
सम्यग्दग्धेभ्यः
samyagdagdhebhyaḥ
|
Ablative |
सम्यग्दग्धात्
samyagdagdhāt
|
सम्यग्दग्धाभ्याम्
samyagdagdhābhyām
|
सम्यग्दग्धेभ्यः
samyagdagdhebhyaḥ
|
Genitive |
सम्यग्दग्धस्य
samyagdagdhasya
|
सम्यग्दग्धयोः
samyagdagdhayoḥ
|
सम्यग्दग्धानाम्
samyagdagdhānām
|
Locative |
सम्यग्दग्धे
samyagdagdhe
|
सम्यग्दग्धयोः
samyagdagdhayoḥ
|
सम्यग्दग्धेषु
samyagdagdheṣu
|