| Singular | Dual | Plural |
Nominative |
सम्यग्दर्शनः
samyagdarśanaḥ
|
सम्यग्दर्शनौ
samyagdarśanau
|
सम्यग्दर्शनाः
samyagdarśanāḥ
|
Vocative |
सम्यग्दर्शन
samyagdarśana
|
सम्यग्दर्शनौ
samyagdarśanau
|
सम्यग्दर्शनाः
samyagdarśanāḥ
|
Accusative |
सम्यग्दर्शनम्
samyagdarśanam
|
सम्यग्दर्शनौ
samyagdarśanau
|
सम्यग्दर्शनान्
samyagdarśanān
|
Instrumental |
सम्यग्दर्शनेन
samyagdarśanena
|
सम्यग्दर्शनाभ्याम्
samyagdarśanābhyām
|
सम्यग्दर्शनैः
samyagdarśanaiḥ
|
Dative |
सम्यग्दर्शनाय
samyagdarśanāya
|
सम्यग्दर्शनाभ्याम्
samyagdarśanābhyām
|
सम्यग्दर्शनेभ्यः
samyagdarśanebhyaḥ
|
Ablative |
सम्यग्दर्शनात्
samyagdarśanāt
|
सम्यग्दर्शनाभ्याम्
samyagdarśanābhyām
|
सम्यग्दर्शनेभ्यः
samyagdarśanebhyaḥ
|
Genitive |
सम्यग्दर्शनस्य
samyagdarśanasya
|
सम्यग्दर्शनयोः
samyagdarśanayoḥ
|
सम्यग्दर्शनानाम्
samyagdarśanānām
|
Locative |
सम्यग्दर्शने
samyagdarśane
|
सम्यग्दर्शनयोः
samyagdarśanayoḥ
|
सम्यग्दर्शनेषु
samyagdarśaneṣu
|