Sanskrit tools

Sanskrit declension


Declension of सम्यग्दर्शना samyagdarśanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्दर्शना samyagdarśanā
सम्यग्दर्शने samyagdarśane
सम्यग्दर्शनाः samyagdarśanāḥ
Vocative सम्यग्दर्शने samyagdarśane
सम्यग्दर्शने samyagdarśane
सम्यग्दर्शनाः samyagdarśanāḥ
Accusative सम्यग्दर्शनाम् samyagdarśanām
सम्यग्दर्शने samyagdarśane
सम्यग्दर्शनाः samyagdarśanāḥ
Instrumental सम्यग्दर्शनया samyagdarśanayā
सम्यग्दर्शनाभ्याम् samyagdarśanābhyām
सम्यग्दर्शनाभिः samyagdarśanābhiḥ
Dative सम्यग्दर्शनायै samyagdarśanāyai
सम्यग्दर्शनाभ्याम् samyagdarśanābhyām
सम्यग्दर्शनाभ्यः samyagdarśanābhyaḥ
Ablative सम्यग्दर्शनायाः samyagdarśanāyāḥ
सम्यग्दर्शनाभ्याम् samyagdarśanābhyām
सम्यग्दर्शनाभ्यः samyagdarśanābhyaḥ
Genitive सम्यग्दर्शनायाः samyagdarśanāyāḥ
सम्यग्दर्शनयोः samyagdarśanayoḥ
सम्यग्दर्शनानाम् samyagdarśanānām
Locative सम्यग्दर्शनायाम् samyagdarśanāyām
सम्यग्दर्शनयोः samyagdarśanayoḥ
सम्यग्दर्शनासु samyagdarśanāsu