Sanskrit tools

Sanskrit declension


Declension of सम्यग्दर्शनसम्पन्न samyagdarśanasampanna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्दर्शनसम्पन्नः samyagdarśanasampannaḥ
सम्यग्दर्शनसम्पन्नौ samyagdarśanasampannau
सम्यग्दर्शनसम्पन्नाः samyagdarśanasampannāḥ
Vocative सम्यग्दर्शनसम्पन्न samyagdarśanasampanna
सम्यग्दर्शनसम्पन्नौ samyagdarśanasampannau
सम्यग्दर्शनसम्पन्नाः samyagdarśanasampannāḥ
Accusative सम्यग्दर्शनसम्पन्नम् samyagdarśanasampannam
सम्यग्दर्शनसम्पन्नौ samyagdarśanasampannau
सम्यग्दर्शनसम्पन्नान् samyagdarśanasampannān
Instrumental सम्यग्दर्शनसम्पन्नेन samyagdarśanasampannena
सम्यग्दर्शनसम्पन्नाभ्याम् samyagdarśanasampannābhyām
सम्यग्दर्शनसम्पन्नैः samyagdarśanasampannaiḥ
Dative सम्यग्दर्शनसम्पन्नाय samyagdarśanasampannāya
सम्यग्दर्शनसम्पन्नाभ्याम् samyagdarśanasampannābhyām
सम्यग्दर्शनसम्पन्नेभ्यः samyagdarśanasampannebhyaḥ
Ablative सम्यग्दर्शनसम्पन्नात् samyagdarśanasampannāt
सम्यग्दर्शनसम्पन्नाभ्याम् samyagdarśanasampannābhyām
सम्यग्दर्शनसम्पन्नेभ्यः samyagdarśanasampannebhyaḥ
Genitive सम्यग्दर्शनसम्पन्नस्य samyagdarśanasampannasya
सम्यग्दर्शनसम्पन्नयोः samyagdarśanasampannayoḥ
सम्यग्दर्शनसम्पन्नानाम् samyagdarśanasampannānām
Locative सम्यग्दर्शनसम्पन्ने samyagdarśanasampanne
सम्यग्दर्शनसम्पन्नयोः samyagdarśanasampannayoḥ
सम्यग्दर्शनसम्पन्नेषु samyagdarśanasampanneṣu